सुबन्तावली ?ऊर्ध्वोच्छ्वासिन्

Roma

पुमान्एकद्विबहु
प्रथमाऊर्ध्वोच्छ्वासी ऊर्ध्वोच्छ्वासिनौ ऊर्ध्वोच्छ्वासिनः
सम्बोधनम्ऊर्ध्वोच्छ्वासिन् ऊर्ध्वोच्छ्वासिनौ ऊर्ध्वोच्छ्वासिनः
द्वितीयाऊर्ध्वोच्छ्वासिनम् ऊर्ध्वोच्छ्वासिनौ ऊर्ध्वोच्छ्वासिनः
तृतीयाऊर्ध्वोच्छ्वासिना ऊर्ध्वोच्छ्वासिभ्याम् ऊर्ध्वोच्छ्वासिभिः
चतुर्थीऊर्ध्वोच्छ्वासिने ऊर्ध्वोच्छ्वासिभ्याम् ऊर्ध्वोच्छ्वासिभ्यः
पञ्चमीऊर्ध्वोच्छ्वासिनः ऊर्ध्वोच्छ्वासिभ्याम् ऊर्ध्वोच्छ्वासिभ्यः
षष्ठीऊर्ध्वोच्छ्वासिनः ऊर्ध्वोच्छ्वासिनोः ऊर्ध्वोच्छ्वासिनाम्
सप्तमीऊर्ध्वोच्छ्वासिनि ऊर्ध्वोच्छ्वासिनोः ऊर्ध्वोच्छ्वासिषु

समास ऊर्ध्वोच्छ्वासि

अव्यय ॰ऊर्ध्वोच्छ्वासि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria