Declension table of ?ūrdhvavaktra

Deva

MasculineSingularDualPlural
Nominativeūrdhvavaktraḥ ūrdhvavaktrau ūrdhvavaktrāḥ
Vocativeūrdhvavaktra ūrdhvavaktrau ūrdhvavaktrāḥ
Accusativeūrdhvavaktram ūrdhvavaktrau ūrdhvavaktrān
Instrumentalūrdhvavaktreṇa ūrdhvavaktrābhyām ūrdhvavaktraiḥ ūrdhvavaktrebhiḥ
Dativeūrdhvavaktrāya ūrdhvavaktrābhyām ūrdhvavaktrebhyaḥ
Ablativeūrdhvavaktrāt ūrdhvavaktrābhyām ūrdhvavaktrebhyaḥ
Genitiveūrdhvavaktrasya ūrdhvavaktrayoḥ ūrdhvavaktrāṇām
Locativeūrdhvavaktre ūrdhvavaktrayoḥ ūrdhvavaktreṣu

Compound ūrdhvavaktra -

Adverb -ūrdhvavaktram -ūrdhvavaktrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria