सुबन्तावली ?ऊर्ध्ववक्त्र

Roma

पुमान्एकद्विबहु
प्रथमाऊर्ध्ववक्त्रः ऊर्ध्ववक्त्रौ ऊर्ध्ववक्त्राः
सम्बोधनम्ऊर्ध्ववक्त्र ऊर्ध्ववक्त्रौ ऊर्ध्ववक्त्राः
द्वितीयाऊर्ध्ववक्त्रम् ऊर्ध्ववक्त्रौ ऊर्ध्ववक्त्रान्
तृतीयाऊर्ध्ववक्त्रेण ऊर्ध्ववक्त्राभ्याम् ऊर्ध्ववक्त्रैः ऊर्ध्ववक्त्रेभिः
चतुर्थीऊर्ध्ववक्त्राय ऊर्ध्ववक्त्राभ्याम् ऊर्ध्ववक्त्रेभ्यः
पञ्चमीऊर्ध्ववक्त्रात् ऊर्ध्ववक्त्राभ्याम् ऊर्ध्ववक्त्रेभ्यः
षष्ठीऊर्ध्ववक्त्रस्य ऊर्ध्ववक्त्रयोः ऊर्ध्ववक्त्राणाम्
सप्तमीऊर्ध्ववक्त्रे ऊर्ध्ववक्त्रयोः ऊर्ध्ववक्त्रेषु

समास ऊर्ध्ववक्त्र

अव्यय ॰ऊर्ध्ववक्त्रम् ॰ऊर्ध्ववक्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria