Declension table of ?ūrdhvanayana

Deva

MasculineSingularDualPlural
Nominativeūrdhvanayanaḥ ūrdhvanayanau ūrdhvanayanāḥ
Vocativeūrdhvanayana ūrdhvanayanau ūrdhvanayanāḥ
Accusativeūrdhvanayanam ūrdhvanayanau ūrdhvanayanān
Instrumentalūrdhvanayanena ūrdhvanayanābhyām ūrdhvanayanaiḥ ūrdhvanayanebhiḥ
Dativeūrdhvanayanāya ūrdhvanayanābhyām ūrdhvanayanebhyaḥ
Ablativeūrdhvanayanāt ūrdhvanayanābhyām ūrdhvanayanebhyaḥ
Genitiveūrdhvanayanasya ūrdhvanayanayoḥ ūrdhvanayanānām
Locativeūrdhvanayane ūrdhvanayanayoḥ ūrdhvanayaneṣu

Compound ūrdhvanayana -

Adverb -ūrdhvanayanam -ūrdhvanayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria