सुबन्तावली ?ऊर्ध्वनयन

Roma

पुमान्एकद्विबहु
प्रथमाऊर्ध्वनयनः ऊर्ध्वनयनौ ऊर्ध्वनयनाः
सम्बोधनम्ऊर्ध्वनयन ऊर्ध्वनयनौ ऊर्ध्वनयनाः
द्वितीयाऊर्ध्वनयनम् ऊर्ध्वनयनौ ऊर्ध्वनयनान्
तृतीयाऊर्ध्वनयनेन ऊर्ध्वनयनाभ्याम् ऊर्ध्वनयनैः ऊर्ध्वनयनेभिः
चतुर्थीऊर्ध्वनयनाय ऊर्ध्वनयनाभ्याम् ऊर्ध्वनयनेभ्यः
पञ्चमीऊर्ध्वनयनात् ऊर्ध्वनयनाभ्याम् ऊर्ध्वनयनेभ्यः
षष्ठीऊर्ध्वनयनस्य ऊर्ध्वनयनयोः ऊर्ध्वनयनानाम्
सप्तमीऊर्ध्वनयने ऊर्ध्वनयनयोः ऊर्ध्वनयनेषु

समास ऊर्ध्वनयन

अव्यय ॰ऊर्ध्वनयनम् ॰ऊर्ध्वनयनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria