Declension table of ūrdhvamūla

Deva

NeuterSingularDualPlural
Nominativeūrdhvamūlam ūrdhvamūle ūrdhvamūlāni
Vocativeūrdhvamūla ūrdhvamūle ūrdhvamūlāni
Accusativeūrdhvamūlam ūrdhvamūle ūrdhvamūlāni
Instrumentalūrdhvamūlena ūrdhvamūlābhyām ūrdhvamūlaiḥ
Dativeūrdhvamūlāya ūrdhvamūlābhyām ūrdhvamūlebhyaḥ
Ablativeūrdhvamūlāt ūrdhvamūlābhyām ūrdhvamūlebhyaḥ
Genitiveūrdhvamūlasya ūrdhvamūlayoḥ ūrdhvamūlānām
Locativeūrdhvamūle ūrdhvamūlayoḥ ūrdhvamūleṣu

Compound ūrdhvamūla -

Adverb -ūrdhvamūlam -ūrdhvamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria