Declension table of ?ūrdhvamuṇḍa

Deva

MasculineSingularDualPlural
Nominativeūrdhvamuṇḍaḥ ūrdhvamuṇḍau ūrdhvamuṇḍāḥ
Vocativeūrdhvamuṇḍa ūrdhvamuṇḍau ūrdhvamuṇḍāḥ
Accusativeūrdhvamuṇḍam ūrdhvamuṇḍau ūrdhvamuṇḍān
Instrumentalūrdhvamuṇḍena ūrdhvamuṇḍābhyām ūrdhvamuṇḍaiḥ ūrdhvamuṇḍebhiḥ
Dativeūrdhvamuṇḍāya ūrdhvamuṇḍābhyām ūrdhvamuṇḍebhyaḥ
Ablativeūrdhvamuṇḍāt ūrdhvamuṇḍābhyām ūrdhvamuṇḍebhyaḥ
Genitiveūrdhvamuṇḍasya ūrdhvamuṇḍayoḥ ūrdhvamuṇḍānām
Locativeūrdhvamuṇḍe ūrdhvamuṇḍayoḥ ūrdhvamuṇḍeṣu

Compound ūrdhvamuṇḍa -

Adverb -ūrdhvamuṇḍam -ūrdhvamuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria