सुबन्तावली ?ऊर्ध्वमुण्ड

Roma

पुमान्एकद्विबहु
प्रथमाऊर्ध्वमुण्डः ऊर्ध्वमुण्डौ ऊर्ध्वमुण्डाः
सम्बोधनम्ऊर्ध्वमुण्ड ऊर्ध्वमुण्डौ ऊर्ध्वमुण्डाः
द्वितीयाऊर्ध्वमुण्डम् ऊर्ध्वमुण्डौ ऊर्ध्वमुण्डान्
तृतीयाऊर्ध्वमुण्डेन ऊर्ध्वमुण्डाभ्याम् ऊर्ध्वमुण्डैः ऊर्ध्वमुण्डेभिः
चतुर्थीऊर्ध्वमुण्डाय ऊर्ध्वमुण्डाभ्याम् ऊर्ध्वमुण्डेभ्यः
पञ्चमीऊर्ध्वमुण्डात् ऊर्ध्वमुण्डाभ्याम् ऊर्ध्वमुण्डेभ्यः
षष्ठीऊर्ध्वमुण्डस्य ऊर्ध्वमुण्डयोः ऊर्ध्वमुण्डानाम्
सप्तमीऊर्ध्वमुण्डे ऊर्ध्वमुण्डयोः ऊर्ध्वमुण्डेषु

समास ऊर्ध्वमुण्ड

अव्यय ॰ऊर्ध्वमुण्डम् ॰ऊर्ध्वमुण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria