Declension table of ?ūrdhvamaṇḍalin

Deva

MasculineSingularDualPlural
Nominativeūrdhvamaṇḍalī ūrdhvamaṇḍalinau ūrdhvamaṇḍalinaḥ
Vocativeūrdhvamaṇḍalin ūrdhvamaṇḍalinau ūrdhvamaṇḍalinaḥ
Accusativeūrdhvamaṇḍalinam ūrdhvamaṇḍalinau ūrdhvamaṇḍalinaḥ
Instrumentalūrdhvamaṇḍalinā ūrdhvamaṇḍalibhyām ūrdhvamaṇḍalibhiḥ
Dativeūrdhvamaṇḍaline ūrdhvamaṇḍalibhyām ūrdhvamaṇḍalibhyaḥ
Ablativeūrdhvamaṇḍalinaḥ ūrdhvamaṇḍalibhyām ūrdhvamaṇḍalibhyaḥ
Genitiveūrdhvamaṇḍalinaḥ ūrdhvamaṇḍalinoḥ ūrdhvamaṇḍalinām
Locativeūrdhvamaṇḍalini ūrdhvamaṇḍalinoḥ ūrdhvamaṇḍaliṣu

Compound ūrdhvamaṇḍali -

Adverb -ūrdhvamaṇḍali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria