सुबन्तावली ?ऊर्ध्वमण्डलिन्

Roma

पुमान्एकद्विबहु
प्रथमाऊर्ध्वमण्डली ऊर्ध्वमण्डलिनौ ऊर्ध्वमण्डलिनः
सम्बोधनम्ऊर्ध्वमण्डलिन् ऊर्ध्वमण्डलिनौ ऊर्ध्वमण्डलिनः
द्वितीयाऊर्ध्वमण्डलिनम् ऊर्ध्वमण्डलिनौ ऊर्ध्वमण्डलिनः
तृतीयाऊर्ध्वमण्डलिना ऊर्ध्वमण्डलिभ्याम् ऊर्ध्वमण्डलिभिः
चतुर्थीऊर्ध्वमण्डलिने ऊर्ध्वमण्डलिभ्याम् ऊर्ध्वमण्डलिभ्यः
पञ्चमीऊर्ध्वमण्डलिनः ऊर्ध्वमण्डलिभ्याम् ऊर्ध्वमण्डलिभ्यः
षष्ठीऊर्ध्वमण्डलिनः ऊर्ध्वमण्डलिनोः ऊर्ध्वमण्डलिनाम्
सप्तमीऊर्ध्वमण्डलिनि ऊर्ध्वमण्डलिनोः ऊर्ध्वमण्डलिषु

समास ऊर्ध्वमण्डलि

अव्यय ॰ऊर्ध्वमण्डलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria