Declension table of ūrdhvaliṅga

Deva

NeuterSingularDualPlural
Nominativeūrdhvaliṅgam ūrdhvaliṅge ūrdhvaliṅgāni
Vocativeūrdhvaliṅga ūrdhvaliṅge ūrdhvaliṅgāni
Accusativeūrdhvaliṅgam ūrdhvaliṅge ūrdhvaliṅgāni
Instrumentalūrdhvaliṅgena ūrdhvaliṅgābhyām ūrdhvaliṅgaiḥ
Dativeūrdhvaliṅgāya ūrdhvaliṅgābhyām ūrdhvaliṅgebhyaḥ
Ablativeūrdhvaliṅgāt ūrdhvaliṅgābhyām ūrdhvaliṅgebhyaḥ
Genitiveūrdhvaliṅgasya ūrdhvaliṅgayoḥ ūrdhvaliṅgānām
Locativeūrdhvaliṅge ūrdhvaliṅgayoḥ ūrdhvaliṅgeṣu

Compound ūrdhvaliṅga -

Adverb -ūrdhvaliṅgam -ūrdhvaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria