Declension table of ?ūrdhvakarā

Deva

FeminineSingularDualPlural
Nominativeūrdhvakarā ūrdhvakare ūrdhvakarāḥ
Vocativeūrdhvakare ūrdhvakare ūrdhvakarāḥ
Accusativeūrdhvakarām ūrdhvakare ūrdhvakarāḥ
Instrumentalūrdhvakarayā ūrdhvakarābhyām ūrdhvakarābhiḥ
Dativeūrdhvakarāyai ūrdhvakarābhyām ūrdhvakarābhyaḥ
Ablativeūrdhvakarāyāḥ ūrdhvakarābhyām ūrdhvakarābhyaḥ
Genitiveūrdhvakarāyāḥ ūrdhvakarayoḥ ūrdhvakarāṇām
Locativeūrdhvakarāyām ūrdhvakarayoḥ ūrdhvakarāsu

Adverb -ūrdhvakaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria