सुबन्तावली ?ऊर्ध्वकरा

Roma

स्त्रीएकद्विबहु
प्रथमाऊर्ध्वकरा ऊर्ध्वकरे ऊर्ध्वकराः
सम्बोधनम्ऊर्ध्वकरे ऊर्ध्वकरे ऊर्ध्वकराः
द्वितीयाऊर्ध्वकराम् ऊर्ध्वकरे ऊर्ध्वकराः
तृतीयाऊर्ध्वकरया ऊर्ध्वकराभ्याम् ऊर्ध्वकराभिः
चतुर्थीऊर्ध्वकरायै ऊर्ध्वकराभ्याम् ऊर्ध्वकराभ्यः
पञ्चमीऊर्ध्वकरायाः ऊर्ध्वकराभ्याम् ऊर्ध्वकराभ्यः
षष्ठीऊर्ध्वकरायाः ऊर्ध्वकरयोः ऊर्ध्वकराणाम्
सप्तमीऊर्ध्वकरायाम् ऊर्ध्वकरयोः ऊर्ध्वकरासु

अव्यय ॰ऊर्ध्वकरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria