Declension table of ?ūrdhvajyotis

Deva

MasculineSingularDualPlural
Nominativeūrdhvajyotiḥ ūrdhvajyotiṣau ūrdhvajyotiṣaḥ
Vocativeūrdhvajyotiḥ ūrdhvajyotiṣau ūrdhvajyotiṣaḥ
Accusativeūrdhvajyotiṣam ūrdhvajyotiṣau ūrdhvajyotiṣaḥ
Instrumentalūrdhvajyotiṣā ūrdhvajyotirbhyām ūrdhvajyotirbhiḥ
Dativeūrdhvajyotiṣe ūrdhvajyotirbhyām ūrdhvajyotirbhyaḥ
Ablativeūrdhvajyotiṣaḥ ūrdhvajyotirbhyām ūrdhvajyotirbhyaḥ
Genitiveūrdhvajyotiṣaḥ ūrdhvajyotiṣoḥ ūrdhvajyotiṣām
Locativeūrdhvajyotiṣi ūrdhvajyotiṣoḥ ūrdhvajyotiḥṣu

Compound ūrdhvajyotis -

Adverb -ūrdhvajyotis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria