सुबन्तावली ?ऊर्ध्वज्योतिस्

Roma

पुमान्एकद्विबहु
प्रथमाऊर्ध्वज्योतिः ऊर्ध्वज्योतिषौ ऊर्ध्वज्योतिषः
सम्बोधनम्ऊर्ध्वज्योतिः ऊर्ध्वज्योतिषौ ऊर्ध्वज्योतिषः
द्वितीयाऊर्ध्वज्योतिषम् ऊर्ध्वज्योतिषौ ऊर्ध्वज्योतिषः
तृतीयाऊर्ध्वज्योतिषा ऊर्ध्वज्योतिर्भ्याम् ऊर्ध्वज्योतिर्भिः
चतुर्थीऊर्ध्वज्योतिषे ऊर्ध्वज्योतिर्भ्याम् ऊर्ध्वज्योतिर्भ्यः
पञ्चमीऊर्ध्वज्योतिषः ऊर्ध्वज्योतिर्भ्याम् ऊर्ध्वज्योतिर्भ्यः
षष्ठीऊर्ध्वज्योतिषः ऊर्ध्वज्योतिषोः ऊर्ध्वज्योतिषाम्
सप्तमीऊर्ध्वज्योतिषि ऊर्ध्वज्योतिषोः ऊर्ध्वज्योतिःषु

समास ऊर्ध्वज्योतिस्

अव्यय ॰ऊर्ध्वज्योतिस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria