Declension table of ?ūrdhvajatru

Deva

NeuterSingularDualPlural
Nominativeūrdhvajatru ūrdhvajatruṇī ūrdhvajatrūṇi
Vocativeūrdhvajatru ūrdhvajatruṇī ūrdhvajatrūṇi
Accusativeūrdhvajatru ūrdhvajatruṇī ūrdhvajatrūṇi
Instrumentalūrdhvajatruṇā ūrdhvajatrubhyām ūrdhvajatrubhiḥ
Dativeūrdhvajatruṇe ūrdhvajatrubhyām ūrdhvajatrubhyaḥ
Ablativeūrdhvajatruṇaḥ ūrdhvajatrubhyām ūrdhvajatrubhyaḥ
Genitiveūrdhvajatruṇaḥ ūrdhvajatruṇoḥ ūrdhvajatrūṇām
Locativeūrdhvajatruṇi ūrdhvajatruṇoḥ ūrdhvajatruṣu

Compound ūrdhvajatru -

Adverb -ūrdhvajatru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria