सुबन्तावली ?ऊर्ध्वजत्रु

Roma

नपुंसकम्एकद्विबहु
प्रथमाऊर्ध्वजत्रु ऊर्ध्वजत्रुणी ऊर्ध्वजत्रूणि
सम्बोधनम्ऊर्ध्वजत्रु ऊर्ध्वजत्रुणी ऊर्ध्वजत्रूणि
द्वितीयाऊर्ध्वजत्रु ऊर्ध्वजत्रुणी ऊर्ध्वजत्रूणि
तृतीयाऊर्ध्वजत्रुणा ऊर्ध्वजत्रुभ्याम् ऊर्ध्वजत्रुभिः
चतुर्थीऊर्ध्वजत्रुणे ऊर्ध्वजत्रुभ्याम् ऊर्ध्वजत्रुभ्यः
पञ्चमीऊर्ध्वजत्रुणः ऊर्ध्वजत्रुभ्याम् ऊर्ध्वजत्रुभ्यः
षष्ठीऊर्ध्वजत्रुणः ऊर्ध्वजत्रुणोः ऊर्ध्वजत्रूणाम्
सप्तमीऊर्ध्वजत्रुणि ऊर्ध्वजत्रुणोः ऊर्ध्वजत्रुषु

समास ऊर्ध्वजत्रु

अव्यय ॰ऊर्ध्वजत्रु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria