Declension table of ?ūrdhvagapura

Deva

NeuterSingularDualPlural
Nominativeūrdhvagapuram ūrdhvagapure ūrdhvagapurāṇi
Vocativeūrdhvagapura ūrdhvagapure ūrdhvagapurāṇi
Accusativeūrdhvagapuram ūrdhvagapure ūrdhvagapurāṇi
Instrumentalūrdhvagapureṇa ūrdhvagapurābhyām ūrdhvagapuraiḥ
Dativeūrdhvagapurāya ūrdhvagapurābhyām ūrdhvagapurebhyaḥ
Ablativeūrdhvagapurāt ūrdhvagapurābhyām ūrdhvagapurebhyaḥ
Genitiveūrdhvagapurasya ūrdhvagapurayoḥ ūrdhvagapurāṇām
Locativeūrdhvagapure ūrdhvagapurayoḥ ūrdhvagapureṣu

Compound ūrdhvagapura -

Adverb -ūrdhvagapuram -ūrdhvagapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria