सुबन्तावली ?ऊर्ध्वगपुर

Roma

नपुंसकम्एकद्विबहु
प्रथमाऊर्ध्वगपुरम् ऊर्ध्वगपुरे ऊर्ध्वगपुराणि
सम्बोधनम्ऊर्ध्वगपुर ऊर्ध्वगपुरे ऊर्ध्वगपुराणि
द्वितीयाऊर्ध्वगपुरम् ऊर्ध्वगपुरे ऊर्ध्वगपुराणि
तृतीयाऊर्ध्वगपुरेण ऊर्ध्वगपुराभ्याम् ऊर्ध्वगपुरैः
चतुर्थीऊर्ध्वगपुराय ऊर्ध्वगपुराभ्याम् ऊर्ध्वगपुरेभ्यः
पञ्चमीऊर्ध्वगपुरात् ऊर्ध्वगपुराभ्याम् ऊर्ध्वगपुरेभ्यः
षष्ठीऊर्ध्वगपुरस्य ऊर्ध्वगपुरयोः ऊर्ध्वगपुराणाम्
सप्तमीऊर्ध्वगपुरे ऊर्ध्वगपुरयोः ऊर्ध्वगपुरेषु

समास ऊर्ध्वगपुर

अव्यय ॰ऊर्ध्वगपुरम् ॰ऊर्ध्वगपुरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria