Declension table of ?ūrdhvagamanavat

Deva

NeuterSingularDualPlural
Nominativeūrdhvagamanavat ūrdhvagamanavantī ūrdhvagamanavatī ūrdhvagamanavanti
Vocativeūrdhvagamanavat ūrdhvagamanavantī ūrdhvagamanavatī ūrdhvagamanavanti
Accusativeūrdhvagamanavat ūrdhvagamanavantī ūrdhvagamanavatī ūrdhvagamanavanti
Instrumentalūrdhvagamanavatā ūrdhvagamanavadbhyām ūrdhvagamanavadbhiḥ
Dativeūrdhvagamanavate ūrdhvagamanavadbhyām ūrdhvagamanavadbhyaḥ
Ablativeūrdhvagamanavataḥ ūrdhvagamanavadbhyām ūrdhvagamanavadbhyaḥ
Genitiveūrdhvagamanavataḥ ūrdhvagamanavatoḥ ūrdhvagamanavatām
Locativeūrdhvagamanavati ūrdhvagamanavatoḥ ūrdhvagamanavatsu

Adverb -ūrdhvagamanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria