सुबन्तावली ?ऊर्ध्वगमनवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाऊर्ध्वगमनवत् ऊर्ध्वगमनवन्ती ऊर्ध्वगमनवती ऊर्ध्वगमनवन्ति
सम्बोधनम्ऊर्ध्वगमनवत् ऊर्ध्वगमनवन्ती ऊर्ध्वगमनवती ऊर्ध्वगमनवन्ति
द्वितीयाऊर्ध्वगमनवत् ऊर्ध्वगमनवन्ती ऊर्ध्वगमनवती ऊर्ध्वगमनवन्ति
तृतीयाऊर्ध्वगमनवता ऊर्ध्वगमनवद्भ्याम् ऊर्ध्वगमनवद्भिः
चतुर्थीऊर्ध्वगमनवते ऊर्ध्वगमनवद्भ्याम् ऊर्ध्वगमनवद्भ्यः
पञ्चमीऊर्ध्वगमनवतः ऊर्ध्वगमनवद्भ्याम् ऊर्ध्वगमनवद्भ्यः
षष्ठीऊर्ध्वगमनवतः ऊर्ध्वगमनवतोः ऊर्ध्वगमनवताम्
सप्तमीऊर्ध्वगमनवति ऊर्ध्वगमनवतोः ऊर्ध्वगमनवत्सु

अव्यय ॰ऊर्ध्वगमनवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria