Declension table of ūrdhvadaṃṣṭrakeśaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūrdhvadaṃṣṭrakeśaḥ | ūrdhvadaṃṣṭrakeśau | ūrdhvadaṃṣṭrakeśāḥ |
Vocative | ūrdhvadaṃṣṭrakeśa | ūrdhvadaṃṣṭrakeśau | ūrdhvadaṃṣṭrakeśāḥ |
Accusative | ūrdhvadaṃṣṭrakeśam | ūrdhvadaṃṣṭrakeśau | ūrdhvadaṃṣṭrakeśān |
Instrumental | ūrdhvadaṃṣṭrakeśena | ūrdhvadaṃṣṭrakeśābhyām | ūrdhvadaṃṣṭrakeśaiḥ |
Dative | ūrdhvadaṃṣṭrakeśāya | ūrdhvadaṃṣṭrakeśābhyām | ūrdhvadaṃṣṭrakeśebhyaḥ |
Ablative | ūrdhvadaṃṣṭrakeśāt | ūrdhvadaṃṣṭrakeśābhyām | ūrdhvadaṃṣṭrakeśebhyaḥ |
Genitive | ūrdhvadaṃṣṭrakeśasya | ūrdhvadaṃṣṭrakeśayoḥ | ūrdhvadaṃṣṭrakeśānām |
Locative | ūrdhvadaṃṣṭrakeśe | ūrdhvadaṃṣṭrakeśayoḥ | ūrdhvadaṃṣṭrakeśeṣu |