सुबन्तावली ?ऊर्ध्वदंष्ट्रकेश

Roma

पुमान्एकद्विबहु
प्रथमाऊर्ध्वदंष्ट्रकेशः ऊर्ध्वदंष्ट्रकेशौ ऊर्ध्वदंष्ट्रकेशाः
सम्बोधनम्ऊर्ध्वदंष्ट्रकेश ऊर्ध्वदंष्ट्रकेशौ ऊर्ध्वदंष्ट्रकेशाः
द्वितीयाऊर्ध्वदंष्ट्रकेशम् ऊर्ध्वदंष्ट्रकेशौ ऊर्ध्वदंष्ट्रकेशान्
तृतीयाऊर्ध्वदंष्ट्रकेशेन ऊर्ध्वदंष्ट्रकेशाभ्याम् ऊर्ध्वदंष्ट्रकेशैः ऊर्ध्वदंष्ट्रकेशेभिः
चतुर्थीऊर्ध्वदंष्ट्रकेशाय ऊर्ध्वदंष्ट्रकेशाभ्याम् ऊर्ध्वदंष्ट्रकेशेभ्यः
पञ्चमीऊर्ध्वदंष्ट्रकेशात् ऊर्ध्वदंष्ट्रकेशाभ्याम् ऊर्ध्वदंष्ट्रकेशेभ्यः
षष्ठीऊर्ध्वदंष्ट्रकेशस्य ऊर्ध्वदंष्ट्रकेशयोः ऊर्ध्वदंष्ट्रकेशानाम्
सप्तमीऊर्ध्वदंष्ट्रकेशे ऊर्ध्वदंष्ट्रकेशयोः ऊर्ध्वदंष्ट्रकेशेषु

समास ऊर्ध्वदंष्ट्रकेश

अव्यय ॰ऊर्ध्वदंष्ट्रकेशम् ॰ऊर्ध्वदंष्ट्रकेशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria