Declension table of ūrdhvadṛṣṭi

Deva

NeuterSingularDualPlural
Nominativeūrdhvadṛṣṭi ūrdhvadṛṣṭinī ūrdhvadṛṣṭīni
Vocativeūrdhvadṛṣṭi ūrdhvadṛṣṭinī ūrdhvadṛṣṭīni
Accusativeūrdhvadṛṣṭi ūrdhvadṛṣṭinī ūrdhvadṛṣṭīni
Instrumentalūrdhvadṛṣṭinā ūrdhvadṛṣṭibhyām ūrdhvadṛṣṭibhiḥ
Dativeūrdhvadṛṣṭine ūrdhvadṛṣṭibhyām ūrdhvadṛṣṭibhyaḥ
Ablativeūrdhvadṛṣṭinaḥ ūrdhvadṛṣṭibhyām ūrdhvadṛṣṭibhyaḥ
Genitiveūrdhvadṛṣṭinaḥ ūrdhvadṛṣṭinoḥ ūrdhvadṛṣṭīnām
Locativeūrdhvadṛṣṭini ūrdhvadṛṣṭinoḥ ūrdhvadṛṣṭiṣu

Compound ūrdhvadṛṣṭi -

Adverb -ūrdhvadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria