Declension table of ?ūrdhvabudhna

Deva

MasculineSingularDualPlural
Nominativeūrdhvabudhnaḥ ūrdhvabudhnau ūrdhvabudhnāḥ
Vocativeūrdhvabudhna ūrdhvabudhnau ūrdhvabudhnāḥ
Accusativeūrdhvabudhnam ūrdhvabudhnau ūrdhvabudhnān
Instrumentalūrdhvabudhnena ūrdhvabudhnābhyām ūrdhvabudhnaiḥ ūrdhvabudhnebhiḥ
Dativeūrdhvabudhnāya ūrdhvabudhnābhyām ūrdhvabudhnebhyaḥ
Ablativeūrdhvabudhnāt ūrdhvabudhnābhyām ūrdhvabudhnebhyaḥ
Genitiveūrdhvabudhnasya ūrdhvabudhnayoḥ ūrdhvabudhnānām
Locativeūrdhvabudhne ūrdhvabudhnayoḥ ūrdhvabudhneṣu

Compound ūrdhvabudhna -

Adverb -ūrdhvabudhnam -ūrdhvabudhnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria