सुबन्तावली ?ऊर्ध्वबुध्न

Roma

पुमान्एकद्विबहु
प्रथमाऊर्ध्वबुध्नः ऊर्ध्वबुध्नौ ऊर्ध्वबुध्नाः
सम्बोधनम्ऊर्ध्वबुध्न ऊर्ध्वबुध्नौ ऊर्ध्वबुध्नाः
द्वितीयाऊर्ध्वबुध्नम् ऊर्ध्वबुध्नौ ऊर्ध्वबुध्नान्
तृतीयाऊर्ध्वबुध्नेन ऊर्ध्वबुध्नाभ्याम् ऊर्ध्वबुध्नैः ऊर्ध्वबुध्नेभिः
चतुर्थीऊर्ध्वबुध्नाय ऊर्ध्वबुध्नाभ्याम् ऊर्ध्वबुध्नेभ्यः
पञ्चमीऊर्ध्वबुध्नात् ऊर्ध्वबुध्नाभ्याम् ऊर्ध्वबुध्नेभ्यः
षष्ठीऊर्ध्वबुध्नस्य ऊर्ध्वबुध्नयोः ऊर्ध्वबुध्नानाम्
सप्तमीऊर्ध्वबुध्ने ऊर्ध्वबुध्नयोः ऊर्ध्वबुध्नेषु

समास ऊर्ध्वबुध्न

अव्यय ॰ऊर्ध्वबुध्नम् ॰ऊर्ध्वबुध्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria