Declension table of ?ūrdhvabarhiṣā

Deva

FeminineSingularDualPlural
Nominativeūrdhvabarhiṣā ūrdhvabarhiṣe ūrdhvabarhiṣāḥ
Vocativeūrdhvabarhiṣe ūrdhvabarhiṣe ūrdhvabarhiṣāḥ
Accusativeūrdhvabarhiṣām ūrdhvabarhiṣe ūrdhvabarhiṣāḥ
Instrumentalūrdhvabarhiṣayā ūrdhvabarhiṣābhyām ūrdhvabarhiṣābhiḥ
Dativeūrdhvabarhiṣāyai ūrdhvabarhiṣābhyām ūrdhvabarhiṣābhyaḥ
Ablativeūrdhvabarhiṣāyāḥ ūrdhvabarhiṣābhyām ūrdhvabarhiṣābhyaḥ
Genitiveūrdhvabarhiṣāyāḥ ūrdhvabarhiṣayoḥ ūrdhvabarhiṣāṇām
Locativeūrdhvabarhiṣāyām ūrdhvabarhiṣayoḥ ūrdhvabarhiṣāsu

Adverb -ūrdhvabarhiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria