सुबन्तावली ?ऊर्ध्वबर्हिषा

Roma

स्त्रीएकद्विबहु
प्रथमाऊर्ध्वबर्हिषा ऊर्ध्वबर्हिषे ऊर्ध्वबर्हिषाः
सम्बोधनम्ऊर्ध्वबर्हिषे ऊर्ध्वबर्हिषे ऊर्ध्वबर्हिषाः
द्वितीयाऊर्ध्वबर्हिषाम् ऊर्ध्वबर्हिषे ऊर्ध्वबर्हिषाः
तृतीयाऊर्ध्वबर्हिषया ऊर्ध्वबर्हिषाभ्याम् ऊर्ध्वबर्हिषाभिः
चतुर्थीऊर्ध्वबर्हिषायै ऊर्ध्वबर्हिषाभ्याम् ऊर्ध्वबर्हिषाभ्यः
पञ्चमीऊर्ध्वबर्हिषायाः ऊर्ध्वबर्हिषाभ्याम् ऊर्ध्वबर्हिषाभ्यः
षष्ठीऊर्ध्वबर्हिषायाः ऊर्ध्वबर्हिषयोः ऊर्ध्वबर्हिषाणाम्
सप्तमीऊर्ध्वबर्हिषायाम् ऊर्ध्वबर्हिषयोः ऊर्ध्वबर्हिषासु

अव्यय ॰ऊर्ध्वबर्हिषम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria