Declension table of ?ūrdhvāvarta

Deva

MasculineSingularDualPlural
Nominativeūrdhvāvartaḥ ūrdhvāvartau ūrdhvāvartāḥ
Vocativeūrdhvāvarta ūrdhvāvartau ūrdhvāvartāḥ
Accusativeūrdhvāvartam ūrdhvāvartau ūrdhvāvartān
Instrumentalūrdhvāvartena ūrdhvāvartābhyām ūrdhvāvartaiḥ ūrdhvāvartebhiḥ
Dativeūrdhvāvartāya ūrdhvāvartābhyām ūrdhvāvartebhyaḥ
Ablativeūrdhvāvartāt ūrdhvāvartābhyām ūrdhvāvartebhyaḥ
Genitiveūrdhvāvartasya ūrdhvāvartayoḥ ūrdhvāvartānām
Locativeūrdhvāvarte ūrdhvāvartayoḥ ūrdhvāvarteṣu

Compound ūrdhvāvarta -

Adverb -ūrdhvāvartam -ūrdhvāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria