सुबन्तावली ?ऊर्ध्वावर्त

Roma

पुमान्एकद्विबहु
प्रथमाऊर्ध्वावर्तः ऊर्ध्वावर्तौ ऊर्ध्वावर्ताः
सम्बोधनम्ऊर्ध्वावर्त ऊर्ध्वावर्तौ ऊर्ध्वावर्ताः
द्वितीयाऊर्ध्वावर्तम् ऊर्ध्वावर्तौ ऊर्ध्वावर्तान्
तृतीयाऊर्ध्वावर्तेन ऊर्ध्वावर्ताभ्याम् ऊर्ध्वावर्तैः ऊर्ध्वावर्तेभिः
चतुर्थीऊर्ध्वावर्ताय ऊर्ध्वावर्ताभ्याम् ऊर्ध्वावर्तेभ्यः
पञ्चमीऊर्ध्वावर्तात् ऊर्ध्वावर्ताभ्याम् ऊर्ध्वावर्तेभ्यः
षष्ठीऊर्ध्वावर्तस्य ऊर्ध्वावर्तयोः ऊर्ध्वावर्तानाम्
सप्तमीऊर्ध्वावर्ते ऊर्ध्वावर्तयोः ऊर्ध्वावर्तेषु

समास ऊर्ध्वावर्त

अव्यय ॰ऊर्ध्वावर्तम् ॰ऊर्ध्वावर्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria