Declension table of ?ūrdhvāṅguli_ā

Deva

FeminineSingularDualPlural
Nominativeūrdhvāṅguli_ā ūrdhvāṅguli_e ūrdhvāṅguli_āḥ
Vocativeūrdhvāṅguli_e ūrdhvāṅguli_e ūrdhvāṅguli_āḥ
Accusativeūrdhvāṅguli_ām ūrdhvāṅguli_e ūrdhvāṅguli_āḥ
Instrumentalūrdhvāṅguli_ayā ūrdhvāṅguli_ābhyām ūrdhvāṅguli_ābhiḥ
Dativeūrdhvāṅguli_āyai ūrdhvāṅguli_ābhyām ūrdhvāṅguli_ābhyaḥ
Ablativeūrdhvāṅguli_āyāḥ ūrdhvāṅguli_ābhyām ūrdhvāṅguli_ābhyaḥ
Genitiveūrdhvāṅguli_āyāḥ ūrdhvāṅguli_ayoḥ ūrdhvāṅguli_ānām
Locativeūrdhvāṅguli_āyām ūrdhvāṅguli_ayoḥ ūrdhvāṅguli_āsu

Adverb -ūrdhvāṅguli_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria