सुबन्तावली ?ऊर्ध्वाङ्गुलि आ

Roma

स्त्रीएकद्विबहु
प्रथमाऊर्ध्वाङ्गुलि आ ऊर्ध्वाङ्गुलि ए ऊर्ध्वाङ्गुलि आः
सम्बोधनम्ऊर्ध्वाङ्गुलि ए ऊर्ध्वाङ्गुलि ए ऊर्ध्वाङ्गुलि आः
द्वितीयाऊर्ध्वाङ्गुलि आम् ऊर्ध्वाङ्गुलि ए ऊर्ध्वाङ्गुलि आः
तृतीयाऊर्ध्वाङ्गुलि अया ऊर्ध्वाङ्गुलि आभ्याम् ऊर्ध्वाङ्गुलि आभिः
चतुर्थीऊर्ध्वाङ्गुलि आयै ऊर्ध्वाङ्गुलि आभ्याम् ऊर्ध्वाङ्गुलि आभ्यः
पञ्चमीऊर्ध्वाङ्गुलि आयाः ऊर्ध्वाङ्गुलि आभ्याम् ऊर्ध्वाङ्गुलि आभ्यः
षष्ठीऊर्ध्वाङ्गुलि आयाः ऊर्ध्वाङ्गुलि अयोः ऊर्ध्वाङ्गुलि आनाम्
सप्तमीऊर्ध्वाङ्गुलि आयाम् ऊर्ध्वाङ्गुलि अयोः ऊर्ध्वाङ्गुलि आसु

अव्यय ॰ऊर्ध्वाङ्गुलि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria