Declension table of ?ūrdhvāṅguli

Deva

MasculineSingularDualPlural
Nominativeūrdhvāṅguliḥ ūrdhvāṅgulī ūrdhvāṅgulayaḥ
Vocativeūrdhvāṅgule ūrdhvāṅgulī ūrdhvāṅgulayaḥ
Accusativeūrdhvāṅgulim ūrdhvāṅgulī ūrdhvāṅgulīn
Instrumentalūrdhvāṅgulinā ūrdhvāṅgulibhyām ūrdhvāṅgulibhiḥ
Dativeūrdhvāṅgulaye ūrdhvāṅgulibhyām ūrdhvāṅgulibhyaḥ
Ablativeūrdhvāṅguleḥ ūrdhvāṅgulibhyām ūrdhvāṅgulibhyaḥ
Genitiveūrdhvāṅguleḥ ūrdhvāṅgulyoḥ ūrdhvāṅgulīnām
Locativeūrdhvāṅgulau ūrdhvāṅgulyoḥ ūrdhvāṅguliṣu

Compound ūrdhvāṅguli -

Adverb -ūrdhvāṅguli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria