सुबन्तावली ?ऊर्ध्वाङ्गुलि

Roma

पुमान्एकद्विबहु
प्रथमाऊर्ध्वाङ्गुलिः ऊर्ध्वाङ्गुली ऊर्ध्वाङ्गुलयः
सम्बोधनम्ऊर्ध्वाङ्गुले ऊर्ध्वाङ्गुली ऊर्ध्वाङ्गुलयः
द्वितीयाऊर्ध्वाङ्गुलिम् ऊर्ध्वाङ्गुली ऊर्ध्वाङ्गुलीन्
तृतीयाऊर्ध्वाङ्गुलिना ऊर्ध्वाङ्गुलिभ्याम् ऊर्ध्वाङ्गुलिभिः
चतुर्थीऊर्ध्वाङ्गुलये ऊर्ध्वाङ्गुलिभ्याम् ऊर्ध्वाङ्गुलिभ्यः
पञ्चमीऊर्ध्वाङ्गुलेः ऊर्ध्वाङ्गुलिभ्याम् ऊर्ध्वाङ्गुलिभ्यः
षष्ठीऊर्ध्वाङ्गुलेः ऊर्ध्वाङ्गुल्योः ऊर्ध्वाङ्गुलीनाम्
सप्तमीऊर्ध्वाङ्गुलौ ऊर्ध्वाङ्गुल्योः ऊर्ध्वाङ्गुलिषु

समास ऊर्ध्वाङ्गुलि

अव्यय ॰ऊर्ध्वाङ्गुलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria