Declension table of ūrṇālaṅkṛtamukhatā

Deva

FeminineSingularDualPlural
Nominativeūrṇālaṅkṛtamukhatā ūrṇālaṅkṛtamukhate ūrṇālaṅkṛtamukhatāḥ
Vocativeūrṇālaṅkṛtamukhate ūrṇālaṅkṛtamukhate ūrṇālaṅkṛtamukhatāḥ
Accusativeūrṇālaṅkṛtamukhatām ūrṇālaṅkṛtamukhate ūrṇālaṅkṛtamukhatāḥ
Instrumentalūrṇālaṅkṛtamukhatayā ūrṇālaṅkṛtamukhatābhyām ūrṇālaṅkṛtamukhatābhiḥ
Dativeūrṇālaṅkṛtamukhatāyai ūrṇālaṅkṛtamukhatābhyām ūrṇālaṅkṛtamukhatābhyaḥ
Ablativeūrṇālaṅkṛtamukhatāyāḥ ūrṇālaṅkṛtamukhatābhyām ūrṇālaṅkṛtamukhatābhyaḥ
Genitiveūrṇālaṅkṛtamukhatāyāḥ ūrṇālaṅkṛtamukhatayoḥ ūrṇālaṅkṛtamukhatānām
Locativeūrṇālaṅkṛtamukhatāyām ūrṇālaṅkṛtamukhatayoḥ ūrṇālaṅkṛtamukhatāsu

Adverb -ūrṇālaṅkṛtamukhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria