सुबन्तावली ऊर्णालङ्कृतमुखता

Roma

स्त्रीएकद्विबहु
प्रथमाऊर्णालङ्कृतमुखता ऊर्णालङ्कृतमुखते ऊर्णालङ्कृतमुखताः
सम्बोधनम्ऊर्णालङ्कृतमुखते ऊर्णालङ्कृतमुखते ऊर्णालङ्कृतमुखताः
द्वितीयाऊर्णालङ्कृतमुखताम् ऊर्णालङ्कृतमुखते ऊर्णालङ्कृतमुखताः
तृतीयाऊर्णालङ्कृतमुखतया ऊर्णालङ्कृतमुखताभ्याम् ऊर्णालङ्कृतमुखताभिः
चतुर्थीऊर्णालङ्कृतमुखतायै ऊर्णालङ्कृतमुखताभ्याम् ऊर्णालङ्कृतमुखताभ्यः
पञ्चमीऊर्णालङ्कृतमुखतायाः ऊर्णालङ्कृतमुखताभ्याम् ऊर्णालङ्कृतमुखताभ्यः
षष्ठीऊर्णालङ्कृतमुखतायाः ऊर्णालङ्कृतमुखतयोः ऊर्णालङ्कृतमुखतानाम्
सप्तमीऊर्णालङ्कृतमुखतायाम् ऊर्णालङ्कृतमुखतयोः ऊर्णालङ्कृतमुखतासु

अव्यय ॰ऊर्णालङ्कृतमुखतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria