Declension table of ?ūma

Deva

NeuterSingularDualPlural
Nominativeūmam ūme ūmāni
Vocativeūma ūme ūmāni
Accusativeūmam ūme ūmāni
Instrumentalūmena ūmābhyām ūmaiḥ
Dativeūmāya ūmābhyām ūmebhyaḥ
Ablativeūmāt ūmābhyām ūmebhyaḥ
Genitiveūmasya ūmayoḥ ūmānām
Locativeūme ūmayoḥ ūmeṣu

Compound ūma -

Adverb -ūmam -ūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria