सुबन्तावली ?ऊम

Roma

नपुंसकम्एकद्विबहु
प्रथमाऊमम् ऊमे ऊमानि
सम्बोधनम्ऊम ऊमे ऊमानि
द्वितीयाऊमम् ऊमे ऊमानि
तृतीयाऊमेन ऊमाभ्याम् ऊमैः
चतुर्थीऊमाय ऊमाभ्याम् ऊमेभ्यः
पञ्चमीऊमात् ऊमाभ्याम् ऊमेभ्यः
षष्ठीऊमस्य ऊमयोः ऊमानाम्
सप्तमीऊमे ऊमयोः ऊमेषु

समास ऊम

अव्यय ॰ऊमम् ॰ऊमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria