Declension table of ?ūhagīti

Deva

FeminineSingularDualPlural
Nominativeūhagītiḥ ūhagītī ūhagītayaḥ
Vocativeūhagīte ūhagītī ūhagītayaḥ
Accusativeūhagītim ūhagītī ūhagītīḥ
Instrumentalūhagītyā ūhagītibhyām ūhagītibhiḥ
Dativeūhagītyai ūhagītaye ūhagītibhyām ūhagītibhyaḥ
Ablativeūhagītyāḥ ūhagīteḥ ūhagītibhyām ūhagītibhyaḥ
Genitiveūhagītyāḥ ūhagīteḥ ūhagītyoḥ ūhagītīnām
Locativeūhagītyām ūhagītau ūhagītyoḥ ūhagītiṣu

Compound ūhagīti -

Adverb -ūhagīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria