सुबन्तावली ?ऊहगीति

Roma

स्त्रीएकद्विबहु
प्रथमाऊहगीतिः ऊहगीती ऊहगीतयः
सम्बोधनम्ऊहगीते ऊहगीती ऊहगीतयः
द्वितीयाऊहगीतिम् ऊहगीती ऊहगीतीः
तृतीयाऊहगीत्या ऊहगीतिभ्याम् ऊहगीतिभिः
चतुर्थीऊहगीत्यै ऊहगीतये ऊहगीतिभ्याम् ऊहगीतिभ्यः
पञ्चमीऊहगीत्याः ऊहगीतेः ऊहगीतिभ्याम् ऊहगीतिभ्यः
षष्ठीऊहगीत्याः ऊहगीतेः ऊहगीत्योः ऊहगीतीनाम्
सप्तमीऊहगीत्याम् ऊहगीतौ ऊहगीत्योः ऊहगीतिषु

समास ऊहगीति

अव्यय ॰ऊहगीति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria