Declension table of ?ūṣmopagama

Deva

MasculineSingularDualPlural
Nominativeūṣmopagamaḥ ūṣmopagamau ūṣmopagamāḥ
Vocativeūṣmopagama ūṣmopagamau ūṣmopagamāḥ
Accusativeūṣmopagamam ūṣmopagamau ūṣmopagamān
Instrumentalūṣmopagameṇa ūṣmopagamābhyām ūṣmopagamaiḥ ūṣmopagamebhiḥ
Dativeūṣmopagamāya ūṣmopagamābhyām ūṣmopagamebhyaḥ
Ablativeūṣmopagamāt ūṣmopagamābhyām ūṣmopagamebhyaḥ
Genitiveūṣmopagamasya ūṣmopagamayoḥ ūṣmopagamāṇām
Locativeūṣmopagame ūṣmopagamayoḥ ūṣmopagameṣu

Compound ūṣmopagama -

Adverb -ūṣmopagamam -ūṣmopagamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria