सुबन्तावली ?ऊष्मोपगम

Roma

पुमान्एकद्विबहु
प्रथमाऊष्मोपगमः ऊष्मोपगमौ ऊष्मोपगमाः
सम्बोधनम्ऊष्मोपगम ऊष्मोपगमौ ऊष्मोपगमाः
द्वितीयाऊष्मोपगमम् ऊष्मोपगमौ ऊष्मोपगमान्
तृतीयाऊष्मोपगमेण ऊष्मोपगमाभ्याम् ऊष्मोपगमैः ऊष्मोपगमेभिः
चतुर्थीऊष्मोपगमाय ऊष्मोपगमाभ्याम् ऊष्मोपगमेभ्यः
पञ्चमीऊष्मोपगमात् ऊष्मोपगमाभ्याम् ऊष्मोपगमेभ्यः
षष्ठीऊष्मोपगमस्य ऊष्मोपगमयोः ऊष्मोपगमाणाम्
सप्तमीऊष्मोपगमे ऊष्मोपगमयोः ऊष्मोपगमेषु

समास ऊष्मोपगम

अव्यय ॰ऊष्मोपगमम् ॰ऊष्मोपगमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria