Declension table of ūṣa

Deva

MasculineSingularDualPlural
Nominativeūṣaḥ ūṣau ūṣāḥ
Vocativeūṣa ūṣau ūṣāḥ
Accusativeūṣam ūṣau ūṣān
Instrumentalūṣeṇa ūṣābhyām ūṣaiḥ ūṣebhiḥ
Dativeūṣāya ūṣābhyām ūṣebhyaḥ
Ablativeūṣāt ūṣābhyām ūṣebhyaḥ
Genitiveūṣasya ūṣayoḥ ūṣāṇām
Locativeūṣe ūṣayoḥ ūṣeṣu

Compound ūṣa -

Adverb -ūṣam -ūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria