Declension table of ?utthitāṅguli

Deva

MasculineSingularDualPlural
Nominativeutthitāṅguliḥ utthitāṅgulī utthitāṅgulayaḥ
Vocativeutthitāṅgule utthitāṅgulī utthitāṅgulayaḥ
Accusativeutthitāṅgulim utthitāṅgulī utthitāṅgulīn
Instrumentalutthitāṅgulinā utthitāṅgulibhyām utthitāṅgulibhiḥ
Dativeutthitāṅgulaye utthitāṅgulibhyām utthitāṅgulibhyaḥ
Ablativeutthitāṅguleḥ utthitāṅgulibhyām utthitāṅgulibhyaḥ
Genitiveutthitāṅguleḥ utthitāṅgulyoḥ utthitāṅgulīnām
Locativeutthitāṅgulau utthitāṅgulyoḥ utthitāṅguliṣu

Compound utthitāṅguli -

Adverb -utthitāṅguli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria