सुबन्तावली ?उत्थिताङ्गुलि

Roma

पुमान्एकद्विबहु
प्रथमाउत्थिताङ्गुलिः उत्थिताङ्गुली उत्थिताङ्गुलयः
सम्बोधनम्उत्थिताङ्गुले उत्थिताङ्गुली उत्थिताङ्गुलयः
द्वितीयाउत्थिताङ्गुलिम् उत्थिताङ्गुली उत्थिताङ्गुलीन्
तृतीयाउत्थिताङ्गुलिना उत्थिताङ्गुलिभ्याम् उत्थिताङ्गुलिभिः
चतुर्थीउत्थिताङ्गुलये उत्थिताङ्गुलिभ्याम् उत्थिताङ्गुलिभ्यः
पञ्चमीउत्थिताङ्गुलेः उत्थिताङ्गुलिभ्याम् उत्थिताङ्गुलिभ्यः
षष्ठीउत्थिताङ्गुलेः उत्थिताङ्गुल्योः उत्थिताङ्गुलीनाम्
सप्तमीउत्थिताङ्गुलौ उत्थिताङ्गुल्योः उत्थिताङ्गुलिषु

समास उत्थिताङ्गुलि

अव्यय ॰उत्थिताङ्गुलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria