Declension table of utthita

Deva

NeuterSingularDualPlural
Nominativeutthitam utthite utthitāni
Vocativeutthita utthite utthitāni
Accusativeutthitam utthite utthitāni
Instrumentalutthitena utthitābhyām utthitaiḥ
Dativeutthitāya utthitābhyām utthitebhyaḥ
Ablativeutthitāt utthitābhyām utthitebhyaḥ
Genitiveutthitasya utthitayoḥ utthitānām
Locativeutthite utthitayoḥ utthiteṣu

Compound utthita -

Adverb -utthitam -utthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria