Declension table of utthāpanīya

Deva

NeuterSingularDualPlural
Nominativeutthāpanīyam utthāpanīye utthāpanīyāni
Vocativeutthāpanīya utthāpanīye utthāpanīyāni
Accusativeutthāpanīyam utthāpanīye utthāpanīyāni
Instrumentalutthāpanīyena utthāpanīyābhyām utthāpanīyaiḥ
Dativeutthāpanīyāya utthāpanīyābhyām utthāpanīyebhyaḥ
Ablativeutthāpanīyāt utthāpanīyābhyām utthāpanīyebhyaḥ
Genitiveutthāpanīyasya utthāpanīyayoḥ utthāpanīyānām
Locativeutthāpanīye utthāpanīyayoḥ utthāpanīyeṣu

Compound utthāpanīya -

Adverb -utthāpanīyam -utthāpanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria