Declension table of utthāpaka

Deva

MasculineSingularDualPlural
Nominativeutthāpakaḥ utthāpakau utthāpakāḥ
Vocativeutthāpaka utthāpakau utthāpakāḥ
Accusativeutthāpakam utthāpakau utthāpakān
Instrumentalutthāpakena utthāpakābhyām utthāpakaiḥ utthāpakebhiḥ
Dativeutthāpakāya utthāpakābhyām utthāpakebhyaḥ
Ablativeutthāpakāt utthāpakābhyām utthāpakebhyaḥ
Genitiveutthāpakasya utthāpakayoḥ utthāpakānām
Locativeutthāpake utthāpakayoḥ utthāpakeṣu

Compound utthāpaka -

Adverb -utthāpakam -utthāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria