Declension table of utthāna

Deva

MasculineSingularDualPlural
Nominativeutthānaḥ utthānau utthānāḥ
Vocativeutthāna utthānau utthānāḥ
Accusativeutthānam utthānau utthānān
Instrumentalutthānena utthānābhyām utthānaiḥ utthānebhiḥ
Dativeutthānāya utthānābhyām utthānebhyaḥ
Ablativeutthānāt utthānābhyām utthānebhyaḥ
Genitiveutthānasya utthānayoḥ utthānānām
Locativeutthāne utthānayoḥ utthāneṣu

Compound utthāna -

Adverb -utthānam -utthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria