Declension table of uttarīya

Deva

NeuterSingularDualPlural
Nominativeuttarīyam uttarīye uttarīyāṇi
Vocativeuttarīya uttarīye uttarīyāṇi
Accusativeuttarīyam uttarīye uttarīyāṇi
Instrumentaluttarīyeṇa uttarīyābhyām uttarīyaiḥ
Dativeuttarīyāya uttarīyābhyām uttarīyebhyaḥ
Ablativeuttarīyāt uttarīyābhyām uttarīyebhyaḥ
Genitiveuttarīyasya uttarīyayoḥ uttarīyāṇām
Locativeuttarīye uttarīyayoḥ uttarīyeṣu

Compound uttarīya -

Adverb -uttarīyam -uttarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria